सु + स्रोक् धातुरूपाणि - स्रोकृँ सङ्घाते इति पाठान्तरम् - भ्वादिः - कर्तरि प्रयोगः लुङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
स्वस्रोकिष्ट
स्वस्रोकिषाताम्
स्वस्रोकिषत
मध्यम
स्वस्रोकिष्ठाः
स्वस्रोकिषाथाम्
स्वस्रोकिढ्वम्
उत्तम
स्वस्रोकिषि
स्वस्रोकिष्वहि
स्वस्रोकिष्महि