सु + स्रोक् धातुरूपाणि - स्रोकृँ सङ्घाते इति पाठान्तरम् - भ्वादिः - कर्तरि प्रयोगः लट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सुस्रोकते
सुस्रोकेते
सुस्रोकन्ते
मध्यम
सुस्रोकसे
सुस्रोकेथे
सुस्रोकध्वे
उत्तम
सुस्रोके
सुस्रोकावहे
सुस्रोकामहे