सु + स्रोक् धातुरूपाणि - स्रोकृँ सङ्घाते इति पाठान्तरम् - भ्वादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सुस्रोकिषीष्ट
सुस्रोकिषीयास्ताम्
सुस्रोकिषीरन्
मध्यम
सुस्रोकिषीष्ठाः
सुस्रोकिषीयास्थाम्
सुस्रोकिषीध्वम्
उत्तम
सुस्रोकिषीय
सुस्रोकिषीवहि
सुस्रोकिषीमहि