सु + स्कुन्द् धातुरूपाणि - स्कुदिँ आप्रवणे - भ्वादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सुस्कुन्दिषीष्ट
सुस्कुन्दिषीयास्ताम्
सुस्कुन्दिषीरन्
मध्यम
सुस्कुन्दिषीष्ठाः
सुस्कुन्दिषीयास्थाम्
सुस्कुन्दिषीध्वम्
उत्तम
सुस्कुन्दिषीय
सुस्कुन्दिषीवहि
सुस्कुन्दिषीमहि