सु + सिध् धातुरूपाणि - षिधूँ शास्त्रे माङ्गल्ये च - भ्वादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सुषिध्येत
सुषिध्येयाताम्
सुषिध्येरन्
मध्यम
सुषिध्येथाः
सुषिध्येयाथाम्
सुषिध्येध्वम्
उत्तम
सुषिध्येय
सुषिध्येवहि
सुषिध्येमहि