सु + सिध् धातुरूपाणि - षिधूँ शास्त्रे माङ्गल्ये च - भ्वादिः - कर्मणि प्रयोगः लोट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सुषिध्यताम्
सुषिध्येताम्
सुषिध्यन्ताम्
मध्यम
सुषिध्यस्व
सुषिध्येथाम्
सुषिध्यध्वम्
उत्तम
सुषिध्यै
सुषिध्यावहै
सुषिध्यामहै