सु + सिध् धातुरूपाणि - षिधूँ शास्त्रे माङ्गल्ये च - भ्वादिः - कर्मणि प्रयोगः लृट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सुषेधिष्यते / सुषेत्स्यते
सुषेधिष्येते / सुषेत्स्येते
सुषेधिष्यन्ते / सुषेत्स्यन्ते
मध्यम
सुषेधिष्यसे / सुषेत्स्यसे
सुषेधिष्येथे / सुषेत्स्येथे
सुषेधिष्यध्वे / सुषेत्स्यध्वे
उत्तम
सुषेधिष्ये / सुषेत्स्ये
सुषेधिष्यावहे / सुषेत्स्यावहे
सुषेधिष्यामहे / सुषेत्स्यामहे