सु + सिध् धातुरूपाणि - षिधूँ शास्त्रे माङ्गल्ये च - भ्वादिः - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सुषेधिता / सुषेद्धा
सुषेधितारौ / सुषेद्धारौ
सुषेधितारः / सुषेद्धारः
मध्यम
सुषेधितासे / सुषेद्धासे
सुषेधितासाथे / सुषेद्धासाथे
सुषेधिताध्वे / सुषेद्धाध्वे
उत्तम
सुषेधिताहे / सुषेद्धाहे
सुषेधितास्वहे / सुषेद्धास्वहे
सुषेधितास्महे / सुषेद्धास्महे