सु + सिध् धातुरूपाणि - षिधूँ शास्त्रे माङ्गल्ये च - भ्वादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सुषेधिषीष्ट / सुषित्सीष्ट
सुषेधिषीयास्ताम् / सुषित्सीयास्ताम्
सुषेधिषीरन् / सुषित्सीरन्
मध्यम
सुषेधिषीष्ठाः / सुषित्सीष्ठाः
सुषेधिषीयास्थाम् / सुषित्सीयास्थाम्
सुषेधिषीध्वम् / सुषित्सीध्वम्
उत्तम
सुषेधिषीय / सुषित्सीय
सुषेधिषीवहि / सुषित्सीवहि
सुषेधिषीमहि / सुषित्सीमहि