सु + सिध् धातुरूपाणि - षिधूँ शास्त्रे माङ्गल्ये च - भ्वादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सुषेधिष्यति / सुषेत्स्यति
सुषेधिष्यतः / सुषेत्स्यतः
सुषेधिष्यन्ति / सुषेत्स्यन्ति
मध्यम
सुषेधिष्यसि / सुषेत्स्यसि
सुषेधिष्यथः / सुषेत्स्यथः
सुषेधिष्यथ / सुषेत्स्यथ
उत्तम
सुषेधिष्यामि / सुषेत्स्यामि
सुषेधिष्यावः / सुषेत्स्यावः
सुषेधिष्यामः / सुषेत्स्यामः