सु + सिध् धातुरूपाणि - षिधूँ शास्त्रे माङ्गल्ये च - भ्वादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सुषेधिता / सुषेद्धा
सुषेधितारौ / सुषेद्धारौ
सुषेधितारः / सुषेद्धारः
मध्यम
सुषेधितासि / सुषेद्धासि
सुषेधितास्थः / सुषेद्धास्थः
सुषेधितास्थ / सुषेद्धास्थ
उत्तम
सुषेधितास्मि / सुषेद्धास्मि
सुषेधितास्वः / सुषेद्धास्वः
सुषेधितास्मः / सुषेद्धास्मः