सु + शुन्ध् धातुरूपाणि - शुन्धँ शुद्धौ - भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सुशुन्धेत् / सुशुन्धेद्
सुशुन्धेताम्
सुशुन्धेयुः
मध्यम
सुशुन्धेः
सुशुन्धेतम्
सुशुन्धेत
उत्तम
सुशुन्धेयम्
सुशुन्धेव
सुशुन्धेम