सु + शुन्ध् धातुरूपाणि - शुन्धँ शुद्धौ - भ्वादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सुशुध्यात् / सुशुध्याद्
सुशुध्यास्ताम्
सुशुध्यासुः
मध्यम
सुशुध्याः
सुशुध्यास्तम्
सुशुध्यास्त
उत्तम
सुशुध्यासम्
सुशुध्यास्व
सुशुध्यास्म