सु + वस्क् धातुरूपाणि - वस्कँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सुवस्क्येत
सुवस्क्येयाताम्
सुवस्क्येरन्
मध्यम
सुवस्क्येथाः
सुवस्क्येयाथाम्
सुवस्क्येध्वम्
उत्तम
सुवस्क्येय
सुवस्क्येवहि
सुवस्क्येमहि