सु + वस्क् धातुरूपाणि - वस्कँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सुवस्किषीष्ट
सुवस्किषीयास्ताम्
सुवस्किषीरन्
मध्यम
सुवस्किषीष्ठाः
सुवस्किषीयास्थाम्
सुवस्किषीध्वम्
उत्तम
सुवस्किषीय
सुवस्किषीवहि
सुवस्किषीमहि