सु + वस्क् धातुरूपाणि - वस्कँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सुवस्केत
सुवस्केयाताम्
सुवस्केरन्
मध्यम
सुवस्केथाः
सुवस्केयाथाम्
सुवस्केध्वम्
उत्तम
सुवस्केय
सुवस्केवहि
सुवस्केमहि