सु + वस्क् धातुरूपाणि - वस्कँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लृङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
स्ववस्किष्यत
स्ववस्किष्येताम्
स्ववस्किष्यन्त
मध्यम
स्ववस्किष्यथाः
स्ववस्किष्येथाम्
स्ववस्किष्यध्वम्
उत्तम
स्ववस्किष्ये
स्ववस्किष्यावहि
स्ववस्किष्यामहि