सु + वस्क् धातुरूपाणि - वस्कँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लुट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सुवस्किता
सुवस्कितारौ
सुवस्कितारः
मध्यम
सुवस्कितासे
सुवस्कितासाथे
सुवस्किताध्वे
उत्तम
सुवस्किताहे
सुवस्कितास्वहे
सुवस्कितास्महे