सु + मुङ्ख् धातुरूपाणि - मुखिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सुमुङ्ख्येत
सुमुङ्ख्येयाताम्
सुमुङ्ख्येरन्
मध्यम
सुमुङ्ख्येथाः
सुमुङ्ख्येयाथाम्
सुमुङ्ख्येध्वम्
उत्तम
सुमुङ्ख्येय
सुमुङ्ख्येवहि
सुमुङ्ख्येमहि