सु + मुङ्ख् धातुरूपाणि - मुखिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - कर्मणि प्रयोगः लिट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सुमुमुङ्खे
सुमुमुङ्खाते
सुमुमुङ्खिरे
मध्यम
सुमुमुङ्खिषे
सुमुमुङ्खाथे
सुमुमुङ्खिध्वे
उत्तम
सुमुमुङ्खे
सुमुमुङ्खिवहे
सुमुमुङ्खिमहे