सु + मुङ्ख् धातुरूपाणि - मुखिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सुमुङ्खिष्यति
सुमुङ्खिष्यतः
सुमुङ्खिष्यन्ति
मध्यम
सुमुङ्खिष्यसि
सुमुङ्खिष्यथः
सुमुङ्खिष्यथ
उत्तम
सुमुङ्खिष्यामि
सुमुङ्खिष्यावः
सुमुङ्खिष्यामः