सु + मुङ्ख् धातुरूपाणि - मुखिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - कर्तरि प्रयोगः लृङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
स्वमुङ्खिष्यत् / स्वमुङ्खिष्यद्
स्वमुङ्खिष्यताम्
स्वमुङ्खिष्यन्
मध्यम
स्वमुङ्खिष्यः
स्वमुङ्खिष्यतम्
स्वमुङ्खिष्यत
उत्तम
स्वमुङ्खिष्यम्
स्वमुङ्खिष्याव
स्वमुङ्खिष्याम