सु + मुङ्ख् धातुरूपाणि - मुखिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - कर्तरि प्रयोगः लुङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
स्वमुङ्खीत् / स्वमुङ्खीद्
स्वमुङ्खिष्टाम्
स्वमुङ्खिषुः
मध्यम
स्वमुङ्खीः
स्वमुङ्खिष्टम्
स्वमुङ्खिष्ट
उत्तम
स्वमुङ्खिषम्
स्वमुङ्खिष्व
स्वमुङ्खिष्म