सु + मन्थ् धातुरूपाणि - मन्थँ विलोडने - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
सुमन्थति
सुमन्थतः
सुमन्थन्ति
मध्यम
सुमन्थसि
सुमन्थथः
सुमन्थथ
उत्तम
सुमन्थामि
सुमन्थावः
सुमन्थामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
सुममन्थ
सुममन्थतुः
सुममन्थुः
मध्यम
सुममन्थिथ
सुममन्थथुः
सुममन्थ
उत्तम
सुममन्थ
सुममन्थिव
सुममन्थिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
सुमन्थिता
सुमन्थितारौ
सुमन्थितारः
मध्यम
सुमन्थितासि
सुमन्थितास्थः
सुमन्थितास्थ
उत्तम
सुमन्थितास्मि
सुमन्थितास्वः
सुमन्थितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
सुमन्थिष्यति
सुमन्थिष्यतः
सुमन्थिष्यन्ति
मध्यम
सुमन्थिष्यसि
सुमन्थिष्यथः
सुमन्थिष्यथ
उत्तम
सुमन्थिष्यामि
सुमन्थिष्यावः
सुमन्थिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
सुमन्थतात् / सुमन्थताद् / सुमन्थतु
सुमन्थताम्
सुमन्थन्तु
मध्यम
सुमन्थतात् / सुमन्थताद् / सुमन्थ
सुमन्थतम्
सुमन्थत
उत्तम
सुमन्थानि
सुमन्थाव
सुमन्थाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
स्वमन्थत् / स्वमन्थद्
स्वमन्थताम्
स्वमन्थन्
मध्यम
स्वमन्थः
स्वमन्थतम्
स्वमन्थत
उत्तम
स्वमन्थम्
स्वमन्थाव
स्वमन्थाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
सुमन्थेत् / सुमन्थेद्
सुमन्थेताम्
सुमन्थेयुः
मध्यम
सुमन्थेः
सुमन्थेतम्
सुमन्थेत
उत्तम
सुमन्थेयम्
सुमन्थेव
सुमन्थेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
सुमथ्यात् / सुमथ्याद्
सुमथ्यास्ताम्
सुमथ्यासुः
मध्यम
सुमथ्याः
सुमथ्यास्तम्
सुमथ्यास्त
उत्तम
सुमथ्यासम्
सुमथ्यास्व
सुमथ्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
स्वमन्थीत् / स्वमन्थीद्
स्वमन्थिष्टाम्
स्वमन्थिषुः
मध्यम
स्वमन्थीः
स्वमन्थिष्टम्
स्वमन्थिष्ट
उत्तम
स्वमन्थिषम्
स्वमन्थिष्व
स्वमन्थिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
स्वमन्थिष्यत् / स्वमन्थिष्यद्
स्वमन्थिष्यताम्
स्वमन्थिष्यन्
मध्यम
स्वमन्थिष्यः
स्वमन्थिष्यतम्
स्वमन्थिष्यत
उत्तम
स्वमन्थिष्यम्
स्वमन्थिष्याव
स्वमन्थिष्याम