सु + मन्थ् धातुरूपाणि - मन्थँ विलोडने - भ्वादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सुमन्थिता
सुमन्थितारौ
सुमन्थितारः
मध्यम
सुमन्थितासि
सुमन्थितास्थः
सुमन्थितास्थ
उत्तम
सुमन्थितास्मि
सुमन्थितास्वः
सुमन्थितास्मः