सु + मन्थ् धातुरूपाणि - मन्थँ विलोडने - भ्वादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सुमथ्यात् / सुमथ्याद्
सुमथ्यास्ताम्
सुमथ्यासुः
मध्यम
सुमथ्याः
सुमथ्यास्तम्
सुमथ्यास्त
उत्तम
सुमथ्यासम्
सुमथ्यास्व
सुमथ्यास्म