सु + बुङ्ग् धातुरूपाणि - बुगिँ वर्जने - भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सुबुङ्गेत् / सुबुङ्गेद्
सुबुङ्गेताम्
सुबुङ्गेयुः
मध्यम
सुबुङ्गेः
सुबुङ्गेतम्
सुबुङ्गेत
उत्तम
सुबुङ्गेयम्
सुबुङ्गेव
सुबुङ्गेम