सु + बुङ्ग् धातुरूपाणि - बुगिँ वर्जने - भ्वादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सुबुङ्ग्यात् / सुबुङ्ग्याद्
सुबुङ्ग्यास्ताम्
सुबुङ्ग्यासुः
मध्यम
सुबुङ्ग्याः
सुबुङ्ग्यास्तम्
सुबुङ्ग्यास्त
उत्तम
सुबुङ्ग्यासम्
सुबुङ्ग्यास्व
सुबुङ्ग्यास्म