सु + दङ्घ् धातुरूपाणि - दघिँ पालने - भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सुदङ्घेत् / सुदङ्घेद्
सुदङ्घेताम्
सुदङ्घेयुः
मध्यम
सुदङ्घेः
सुदङ्घेतम्
सुदङ्घेत
उत्तम
सुदङ्घेयम्
सुदङ्घेव
सुदङ्घेम