सु + दङ्घ् धातुरूपाणि - दघिँ पालने - भ्वादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सुदङ्घतात् / सुदङ्घताद् / सुदङ्घतु
सुदङ्घताम्
सुदङ्घन्तु
मध्यम
सुदङ्घतात् / सुदङ्घताद् / सुदङ्घ
सुदङ्घतम्
सुदङ्घत
उत्तम
सुदङ्घानि
सुदङ्घाव
सुदङ्घाम