सु + घग्घ् धातुरूपाणि - घग्घँ हसने इत्येके - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
सुघग्घति
सुघग्घतः
सुघग्घन्ति
मध्यम
सुघग्घसि
सुघग्घथः
सुघग्घथ
उत्तम
सुघग्घामि
सुघग्घावः
सुघग्घामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
सुजघग्घ
सुजघग्घतुः
सुजघग्घुः
मध्यम
सुजघग्घिथ
सुजघग्घथुः
सुजघग्घ
उत्तम
सुजघग्घ
सुजघग्घिव
सुजघग्घिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
सुघग्घिता
सुघग्घितारौ
सुघग्घितारः
मध्यम
सुघग्घितासि
सुघग्घितास्थः
सुघग्घितास्थ
उत्तम
सुघग्घितास्मि
सुघग्घितास्वः
सुघग्घितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
सुघग्घिष्यति
सुघग्घिष्यतः
सुघग्घिष्यन्ति
मध्यम
सुघग्घिष्यसि
सुघग्घिष्यथः
सुघग्घिष्यथ
उत्तम
सुघग्घिष्यामि
सुघग्घिष्यावः
सुघग्घिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
सुघग्घतात् / सुघग्घताद् / सुघग्घतु
सुघग्घताम्
सुघग्घन्तु
मध्यम
सुघग्घतात् / सुघग्घताद् / सुघग्घ
सुघग्घतम्
सुघग्घत
उत्तम
सुघग्घानि
सुघग्घाव
सुघग्घाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
स्वघग्घत् / स्वघग्घद्
स्वघग्घताम्
स्वघग्घन्
मध्यम
स्वघग्घः
स्वघग्घतम्
स्वघग्घत
उत्तम
स्वघग्घम्
स्वघग्घाव
स्वघग्घाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
सुघग्घेत् / सुघग्घेद्
सुघग्घेताम्
सुघग्घेयुः
मध्यम
सुघग्घेः
सुघग्घेतम्
सुघग्घेत
उत्तम
सुघग्घेयम्
सुघग्घेव
सुघग्घेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
सुघग्घ्यात् / सुघग्घ्याद्
सुघग्घ्यास्ताम्
सुघग्घ्यासुः
मध्यम
सुघग्घ्याः
सुघग्घ्यास्तम्
सुघग्घ्यास्त
उत्तम
सुघग्घ्यासम्
सुघग्घ्यास्व
सुघग्घ्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
स्वघग्घीत् / स्वघग्घीद्
स्वघग्घिष्टाम्
स्वघग्घिषुः
मध्यम
स्वघग्घीः
स्वघग्घिष्टम्
स्वघग्घिष्ट
उत्तम
स्वघग्घिषम्
स्वघग्घिष्व
स्वघग्घिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
स्वघग्घिष्यत् / स्वघग्घिष्यद्
स्वघग्घिष्यताम्
स्वघग्घिष्यन्
मध्यम
स्वघग्घिष्यः
स्वघग्घिष्यतम्
स्वघग्घिष्यत
उत्तम
स्वघग्घिष्यम्
स्वघग्घिष्याव
स्वघग्घिष्याम