सु + घग्घ् धातुरूपाणि - घग्घँ हसने इत्येके - भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सुघग्घेत् / सुघग्घेद्
सुघग्घेताम्
सुघग्घेयुः
मध्यम
सुघग्घेः
सुघग्घेतम्
सुघग्घेत
उत्तम
सुघग्घेयम्
सुघग्घेव
सुघग्घेम