सु + घग्घ् धातुरूपाणि - घग्घँ हसने इत्येके - भ्वादिः - कर्तरि प्रयोगः लृङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
स्वघग्घिष्यत् / स्वघग्घिष्यद्
स्वघग्घिष्यताम्
स्वघग्घिष्यन्
मध्यम
स्वघग्घिष्यः
स्वघग्घिष्यतम्
स्वघग्घिष्यत
उत्तम
स्वघग्घिष्यम्
स्वघग्घिष्याव
स्वघग्घिष्याम