सु + घग्घ् धातुरूपाणि - घग्घँ हसने इत्येके - भ्वादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सुघग्घिता
सुघग्घितारौ
सुघग्घितारः
मध्यम
सुघग्घितासि
सुघग्घितास्थः
सुघग्घितास्थ
उत्तम
सुघग्घितास्मि
सुघग्घितास्वः
सुघग्घितास्मः