सु + घग्घ् धातुरूपाणि - घग्घँ हसने इत्येके - भ्वादिः - कर्तरि प्रयोगः लुङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
स्वघग्घीत् / स्वघग्घीद्
स्वघग्घिष्टाम्
स्वघग्घिषुः
मध्यम
स्वघग्घीः
स्वघग्घिष्टम्
स्वघग्घिष्ट
उत्तम
स्वघग्घिषम्
स्वघग्घिष्व
स्वघग्घिष्म