सु + घग्घ् धातुरूपाणि - घग्घँ हसने इत्येके - भ्वादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सुजघग्घ
सुजघग्घतुः
सुजघग्घुः
मध्यम
सुजघग्घिथ
सुजघग्घथुः
सुजघग्घ
उत्तम
सुजघग्घ
सुजघग्घिव
सुजघग्घिम