सु + घग्घ् धातुरूपाणि - घग्घँ हसने इत्येके - भ्वादिः - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
स्वघग्घत् / स्वघग्घद्
स्वघग्घताम्
स्वघग्घन्
मध्यम
स्वघग्घः
स्वघग्घतम्
स्वघग्घत
उत्तम
स्वघग्घम्
स्वघग्घाव
स्वघग्घाम