सु + घग्घ् धातुरूपाणि - घग्घँ हसने इत्येके - भ्वादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सुघग्घ्यात् / सुघग्घ्याद्
सुघग्घ्यास्ताम्
सुघग्घ्यासुः
मध्यम
सुघग्घ्याः
सुघग्घ्यास्तम्
सुघग्घ्यास्त
उत्तम
सुघग्घ्यासम्
सुघग्घ्यास्व
सुघग्घ्यास्म