सु + ऋज् धातुरूपाणि - ऋजँ गतिस्थानार्जनोपार्जनेषु - भ्वादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
स्वृज्येत
स्वृज्येयाताम्
स्वृज्येरन्
मध्यम
स्वृज्येथाः
स्वृज्येयाथाम्
स्वृज्येध्वम्
उत्तम
स्वृज्येय
स्वृज्येवहि
स्वृज्येमहि