सु + ऋज् धातुरूपाणि - ऋजँ गतिस्थानार्जनोपार्जनेषु - भ्वादिः - कर्तरि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
स्वर्जते
स्वर्जेते
स्वर्जन्ते
मध्यम
स्वर्जसे
स्वर्जेथे
स्वर्जध्वे
उत्तम
स्वर्जे
स्वर्जावहे
स्वर्जामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
स्वानृजे
स्वानृजाते
स्वानृजिरे
मध्यम
स्वानृजिषे
स्वानृजाथे
स्वानृजिध्वे
उत्तम
स्वानृजे
स्वानृजिवहे
स्वानृजिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
स्वर्जिता
स्वर्जितारौ
स्वर्जितारः
मध्यम
स्वर्जितासे
स्वर्जितासाथे
स्वर्जिताध्वे
उत्तम
स्वर्जिताहे
स्वर्जितास्वहे
स्वर्जितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
स्वर्जिष्यते
स्वर्जिष्येते
स्वर्जिष्यन्ते
मध्यम
स्वर्जिष्यसे
स्वर्जिष्येथे
स्वर्जिष्यध्वे
उत्तम
स्वर्जिष्ये
स्वर्जिष्यावहे
स्वर्जिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
स्वर्जताम्
स्वर्जेताम्
स्वर्जन्ताम्
मध्यम
स्वर्जस्व
स्वर्जेथाम्
स्वर्जध्वम्
उत्तम
स्वर्जै
स्वर्जावहै
स्वर्जामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
स्वार्जत
स्वार्जेताम्
स्वार्जन्त
मध्यम
स्वार्जथाः
स्वार्जेथाम्
स्वार्जध्वम्
उत्तम
स्वार्जे
स्वार्जावहि
स्वार्जामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
स्वर्जेत
स्वर्जेयाताम्
स्वर्जेरन्
मध्यम
स्वर्जेथाः
स्वर्जेयाथाम्
स्वर्जेध्वम्
उत्तम
स्वर्जेय
स्वर्जेवहि
स्वर्जेमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
स्वर्जिषीष्ट
स्वर्जिषीयास्ताम्
स्वर्जिषीरन्
मध्यम
स्वर्जिषीष्ठाः
स्वर्जिषीयास्थाम्
स्वर्जिषीध्वम्
उत्तम
स्वर्जिषीय
स्वर्जिषीवहि
स्वर्जिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
स्वार्जिष्ट
स्वार्जिषाताम्
स्वार्जिषत
मध्यम
स्वार्जिष्ठाः
स्वार्जिषाथाम्
स्वार्जिढ्वम्
उत्तम
स्वार्जिषि
स्वार्जिष्वहि
स्वार्जिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
स्वार्जिष्यत
स्वार्जिष्येताम्
स्वार्जिष्यन्त
मध्यम
स्वार्जिष्यथाः
स्वार्जिष्येथाम्
स्वार्जिष्यध्वम्
उत्तम
स्वार्जिष्ये
स्वार्जिष्यावहि
स्वार्जिष्यामहि