सु + ऋज् धातुरूपाणि - ऋजँ गतिस्थानार्जनोपार्जनेषु - भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
स्वर्जेत
स्वर्जेयाताम्
स्वर्जेरन्
मध्यम
स्वर्जेथाः
स्वर्जेयाथाम्
स्वर्जेध्वम्
उत्तम
स्वर्जेय
स्वर्जेवहि
स्वर्जेमहि