सु + ऋज् धातुरूपाणि - ऋजँ गतिस्थानार्जनोपार्जनेषु - भ्वादिः - कर्तरि प्रयोगः लुट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
स्वर्जिता
स्वर्जितारौ
स्वर्जितारः
मध्यम
स्वर्जितासे
स्वर्जितासाथे
स्वर्जिताध्वे
उत्तम
स्वर्जिताहे
स्वर्जितास्वहे
स्वर्जितास्महे