सु + ऋज् धातुरूपाणि - ऋजँ गतिस्थानार्जनोपार्जनेषु - भ्वादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
स्वर्जिषीष्ट
स्वर्जिषीयास्ताम्
स्वर्जिषीरन्
मध्यम
स्वर्जिषीष्ठाः
स्वर्जिषीयास्थाम्
स्वर्जिषीध्वम्
उत्तम
स्वर्जिषीय
स्वर्जिषीवहि
स्वर्जिषीमहि