सु + ईङ्ख् धातुरूपाणि - ईखिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
स्वीङ्खति
स्वीङ्खतः
स्वीङ्खन्ति
मध्यम
स्वीङ्खसि
स्वीङ्खथः
स्वीङ्खथ
उत्तम
स्वीङ्खामि
स्वीङ्खावः
स्वीङ्खामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
स्वीङ्खाञ्चकार / स्वीङ्खांचकार / स्वीङ्खाम्बभूव / स्वीङ्खांबभूव / स्वीङ्खामास
स्वीङ्खाञ्चक्रतुः / स्वीङ्खांचक्रतुः / स्वीङ्खाम्बभूवतुः / स्वीङ्खांबभूवतुः / स्वीङ्खामासतुः
स्वीङ्खाञ्चक्रुः / स्वीङ्खांचक्रुः / स्वीङ्खाम्बभूवुः / स्वीङ्खांबभूवुः / स्वीङ्खामासुः
मध्यम
स्वीङ्खाञ्चकर्थ / स्वीङ्खांचकर्थ / स्वीङ्खाम्बभूविथ / स्वीङ्खांबभूविथ / स्वीङ्खामासिथ
स्वीङ्खाञ्चक्रथुः / स्वीङ्खांचक्रथुः / स्वीङ्खाम्बभूवथुः / स्वीङ्खांबभूवथुः / स्वीङ्खामासथुः
स्वीङ्खाञ्चक्र / स्वीङ्खांचक्र / स्वीङ्खाम्बभूव / स्वीङ्खांबभूव / स्वीङ्खामास
उत्तम
स्वीङ्खाञ्चकर / स्वीङ्खांचकर / स्वीङ्खाञ्चकार / स्वीङ्खांचकार / स्वीङ्खाम्बभूव / स्वीङ्खांबभूव / स्वीङ्खामास
स्वीङ्खाञ्चकृव / स्वीङ्खांचकृव / स्वीङ्खाम्बभूविव / स्वीङ्खांबभूविव / स्वीङ्खामासिव
स्वीङ्खाञ्चकृम / स्वीङ्खांचकृम / स्वीङ्खाम्बभूविम / स्वीङ्खांबभूविम / स्वीङ्खामासिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
स्वीङ्खिता
स्वीङ्खितारौ
स्वीङ्खितारः
मध्यम
स्वीङ्खितासि
स्वीङ्खितास्थः
स्वीङ्खितास्थ
उत्तम
स्वीङ्खितास्मि
स्वीङ्खितास्वः
स्वीङ्खितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
स्वीङ्खिष्यति
स्वीङ्खिष्यतः
स्वीङ्खिष्यन्ति
मध्यम
स्वीङ्खिष्यसि
स्वीङ्खिष्यथः
स्वीङ्खिष्यथ
उत्तम
स्वीङ्खिष्यामि
स्वीङ्खिष्यावः
स्वीङ्खिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
स्वीङ्खतात् / स्वीङ्खताद् / स्वीङ्खतु
स्वीङ्खताम्
स्वीङ्खन्तु
मध्यम
स्वीङ्खतात् / स्वीङ्खताद् / स्वीङ्ख
स्वीङ्खतम्
स्वीङ्खत
उत्तम
स्वीङ्खानि
स्वीङ्खाव
स्वीङ्खाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
स्वैङ्खत् / स्वैङ्खद्
स्वैङ्खताम्
स्वैङ्खन्
मध्यम
स्वैङ्खः
स्वैङ्खतम्
स्वैङ्खत
उत्तम
स्वैङ्खम्
स्वैङ्खाव
स्वैङ्खाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
स्वीङ्खेत् / स्वीङ्खेद्
स्वीङ्खेताम्
स्वीङ्खेयुः
मध्यम
स्वीङ्खेः
स्वीङ्खेतम्
स्वीङ्खेत
उत्तम
स्वीङ्खेयम्
स्वीङ्खेव
स्वीङ्खेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
स्वीङ्ख्यात् / स्वीङ्ख्याद्
स्वीङ्ख्यास्ताम्
स्वीङ्ख्यासुः
मध्यम
स्वीङ्ख्याः
स्वीङ्ख्यास्तम्
स्वीङ्ख्यास्त
उत्तम
स्वीङ्ख्यासम्
स्वीङ्ख्यास्व
स्वीङ्ख्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
स्वैङ्खीत् / स्वैङ्खीद्
स्वैङ्खिष्टाम्
स्वैङ्खिषुः
मध्यम
स्वैङ्खीः
स्वैङ्खिष्टम्
स्वैङ्खिष्ट
उत्तम
स्वैङ्खिषम्
स्वैङ्खिष्व
स्वैङ्खिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
स्वैङ्खिष्यत् / स्वैङ्खिष्यद्
स्वैङ्खिष्यताम्
स्वैङ्खिष्यन्
मध्यम
स्वैङ्खिष्यः
स्वैङ्खिष्यतम्
स्वैङ्खिष्यत
उत्तम
स्वैङ्खिष्यम्
स्वैङ्खिष्याव
स्वैङ्खिष्याम