सु + ईङ्ख् धातुरूपाणि - ईखिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
स्वीङ्खेत् / स्वीङ्खेद्
स्वीङ्खेताम्
स्वीङ्खेयुः
मध्यम
स्वीङ्खेः
स्वीङ्खेतम्
स्वीङ्खेत
उत्तम
स्वीङ्खेयम्
स्वीङ्खेव
स्वीङ्खेम