सु + ईङ्ख् धातुरूपाणि - ईखिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
स्वीङ्खतात् / स्वीङ्खताद् / स्वीङ्खतु
स्वीङ्खताम्
स्वीङ्खन्तु
मध्यम
स्वीङ्खतात् / स्वीङ्खताद् / स्वीङ्ख
स्वीङ्खतम्
स्वीङ्खत
उत्तम
स्वीङ्खानि
स्वीङ्खाव
स्वीङ्खाम