सु + ईङ्ख् धातुरूपाणि - ईखिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
स्वीङ्खिता
स्वीङ्खितारौ
स्वीङ्खितारः
मध्यम
स्वीङ्खितासि
स्वीङ्खितास्थः
स्वीङ्खितास्थ
उत्तम
स्वीङ्खितास्मि
स्वीङ्खितास्वः
स्वीङ्खितास्मः