सु + ईङ्ख् धातुरूपाणि - ईखिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
स्वीङ्खाञ्चकार / स्वीङ्खांचकार / स्वीङ्खाम्बभूव / स्वीङ्खांबभूव / स्वीङ्खामास
स्वीङ्खाञ्चक्रतुः / स्वीङ्खांचक्रतुः / स्वीङ्खाम्बभूवतुः / स्वीङ्खांबभूवतुः / स्वीङ्खामासतुः
स्वीङ्खाञ्चक्रुः / स्वीङ्खांचक्रुः / स्वीङ्खाम्बभूवुः / स्वीङ्खांबभूवुः / स्वीङ्खामासुः
मध्यम
स्वीङ्खाञ्चकर्थ / स्वीङ्खांचकर्थ / स्वीङ्खाम्बभूविथ / स्वीङ्खांबभूविथ / स्वीङ्खामासिथ
स्वीङ्खाञ्चक्रथुः / स्वीङ्खांचक्रथुः / स्वीङ्खाम्बभूवथुः / स्वीङ्खांबभूवथुः / स्वीङ्खामासथुः
स्वीङ्खाञ्चक्र / स्वीङ्खांचक्र / स्वीङ्खाम्बभूव / स्वीङ्खांबभूव / स्वीङ्खामास
उत्तम
स्वीङ्खाञ्चकर / स्वीङ्खांचकर / स्वीङ्खाञ्चकार / स्वीङ्खांचकार / स्वीङ्खाम्बभूव / स्वीङ्खांबभूव / स्वीङ्खामास
स्वीङ्खाञ्चकृव / स्वीङ्खांचकृव / स्वीङ्खाम्बभूविव / स्वीङ्खांबभूविव / स्वीङ्खामासिव
स्वीङ्खाञ्चकृम / स्वीङ्खांचकृम / स्वीङ्खाम्बभूविम / स्वीङ्खांबभूविम / स्वीङ्खामासिम