सु + ईङ्ख् धातुरूपाणि - ईखिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
स्वीङ्ख्यात् / स्वीङ्ख्याद्
स्वीङ्ख्यास्ताम्
स्वीङ्ख्यासुः
मध्यम
स्वीङ्ख्याः
स्वीङ्ख्यास्तम्
स्वीङ्ख्यास्त
उत्तम
स्वीङ्ख्यासम्
स्वीङ्ख्यास्व
स्वीङ्ख्यास्म