सु + ईख् धातुरूपाणि - ईखँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः लिट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
स्वीखाञ्चक्रे / स्वीखांचक्रे / स्वीखाम्बभूवे / स्वीखांबभूवे / स्वीखामाहे
स्वीखाञ्चक्राते / स्वीखांचक्राते / स्वीखाम्बभूवाते / स्वीखांबभूवाते / स्वीखामासाते
स्वीखाञ्चक्रिरे / स्वीखांचक्रिरे / स्वीखाम्बभूविरे / स्वीखांबभूविरे / स्वीखामासिरे
मध्यम
स्वीखाञ्चकृषे / स्वीखांचकृषे / स्वीखाम्बभूविषे / स्वीखांबभूविषे / स्वीखामासिषे
स्वीखाञ्चक्राथे / स्वीखांचक्राथे / स्वीखाम्बभूवाथे / स्वीखांबभूवाथे / स्वीखामासाथे
स्वीखाञ्चकृढ्वे / स्वीखांचकृढ्वे / स्वीखाम्बभूविध्वे / स्वीखांबभूविध्वे / स्वीखाम्बभूविढ्वे / स्वीखांबभूविढ्वे / स्वीखामासिध्वे
उत्तम
स्वीखाञ्चक्रे / स्वीखांचक्रे / स्वीखाम्बभूवे / स्वीखांबभूवे / स्वीखामाहे
स्वीखाञ्चकृवहे / स्वीखांचकृवहे / स्वीखाम्बभूविवहे / स्वीखांबभूविवहे / स्वीखामासिवहे
स्वीखाञ्चकृमहे / स्वीखांचकृमहे / स्वीखाम्बभूविमहे / स्वीखांबभूविमहे / स्वीखामासिमहे